B 25-11 Uḍḍīśapārameśvaratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 25/11
Title: Uḍḍīśapārameśvaratantra
Dimensions: 31 x 5 cm x 5 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1633
Remarks:
Reel No. B 25-11 Inventory No. 79471
Title Uḍḍīśapārameśvaratantra
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material Palm-leaf
State Incomplete
Size 31 x 5 cm
Binding Hole one in centre left
Folios 5
Lines per Folio 4
Foliation numerals in right fo verso
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 1-1633
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
udaka pāyayitvā tu navanīte(!) lohayet |
yasya pādatala yasya (pādatalavāyurvākati) vidhimaṃtritaṃ |
(sādhvasyagnaṃbhamāyāti niścalo yatate gahā) |
pratyānayanavimalakākṣakena bhavati | || ○ ||
sarppākṣīsyā[[na]]jihvāmadanasya phalāni ca |
godhākapinākasarppāsthi kṛkalāsaṃ ca lohitaṃ |
etat sarvvaṃ vasaṃ gṛhya suṣkacūrṇṇaṃ ca kārayet |
mahātailena sanmisraṃ yasya lavaḥ pradīyate |
pūrvvoktamaṃtrasahitaṃ satamisraṃ (yasyālayaḥ) pradīyate |
pūrvvoktamaṃtrasahitaṃ sa naraḥ sraṃbhito bhavet |
(x.1;1-4 )
End
atha vetālasādhanaṃ ||
(gṛhye vāsogṛhya rā canītasām eva ca) |
kākolūkapakṣāṇi dahitvā aṃjanaṃ budhaḥ |
karttavyaṃ caiva medhāvī maṃtreṇānena (śāstrataḥ) ||
tuṃ kṣāṃ krauṃ svāhā ||
aṃjanaṃ ca prakarttavyaṃ vetālaṃ pasyate dhruvaṃ |
mahābhīṣaṇarūpeṇa āgatya paramojvalaḥ |
vadate sādhu karttavyaṃ mayā tava mahātmanaḥ ||
sādhakena yathā (svasthāya) kiṃcit manasepsitaṃ |
sarvvasiddhāṃtena saṃdehānī(!) (x.6;1-4 )
Microfilm Details
Reel No. B 25 /11
Date of Filming 24-09-70
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 02-04-2004
Bibliography