B 25-11 Uḍḍīśapārameśvaratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 25/11
Title: Uḍḍīśapārameśvaratantra
Dimensions: 31 x 5 cm x 5 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1633
Remarks:


Reel No. B 25-11 Inventory No. 79471

Title Uḍḍīśapārameśvaratantra

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State Incomplete

Size 31 x 5 cm

Binding Hole one in centre left

Folios 5

Lines per Folio 4

Foliation numerals in right fo verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1633

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

udaka pāyayitvā tu navanīte(!) lohayet |

yasya pādatala yasya (pādatalavāyurvākati) vidhimaṃtritaṃ |

(sādhvasyagnaṃbhamāyāti niścalo yatate gahā) |

pratyānayanavimalakākṣakena bhavati | || ○ ||

sarppākṣīsyā[[na]]jihvāmadanasya phalāni ca |

godhākapinākasarppāsthi kṛkalāsaṃ ca lohitaṃ |

etat sarvvaṃ vasaṃ gṛhya suṣkacūrṇṇaṃ ca kārayet |

mahātailena sanmisraṃ yasya lavaḥ pradīyate |

pūrvvoktamaṃtrasahitaṃ satamisraṃ (yasyālayaḥ) pradīyate |

pūrvvoktamaṃtrasahitaṃ sa naraḥ sraṃbhito bhavet |

(x.1;1-4 )

End

atha vetālasādhanaṃ ||

(gṛhye vāsogṛhya rā canītasām eva ca) |

kākolūkapakṣāṇi dahitvā aṃjanaṃ budhaḥ |

karttavyaṃ caiva medhāvī maṃtreṇānena (śāstrataḥ) ||

tuṃ kṣāṃ krauṃ svāhā ||

aṃjanaṃ ca prakarttavyaṃ vetālaṃ pasyate dhruvaṃ |

mahābhīṣaṇarūpeṇa āgatya paramojvalaḥ |

vadate sādhu karttavyaṃ mayā tava mahātmanaḥ ||

sādhakena yathā (svasthāya) kiṃcit manasepsitaṃ |

sarvvasiddhāṃtena saṃdehānī(!) (x.6;1-4 )

Microfilm Details

Reel No. B 25 /11

Date of Filming 24-09-70

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 02-04-2004

Bibliography